bhairav kavach - An Overview

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

ಸರ್ಪಾಕಲ್ಪಂ ತ್ರಿನೇತ್ರಂ ಮಣಿಮಯವಿಲಸತ್ಕಿಂಕಿಣೀ ನೂಪುರಾಢ್ಯಮ್

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥



इति श्रीब्रह्मकवचं भैरवस्य प्रकीर्तितम् ॥ २१॥

धनं पुत्रं सदा पातु बन्धुदारानिकेतनम् ॥ १९॥

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

इह लोके महारोगी दारिद्र्येणातिपीडितः ॥ २९॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥



हाकिनी more info पुत्रकः पातु दारास्तु लाकिनी सुतः ॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

Report this wiki page