Helping The others Realize The Advantages Of bhairav kavach

Wiki Article

सिद्धिं ददाति सा तुष्टा कृत्वा कवचमुत्तमम् ।

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् । सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

महाकालस्यान्तभागे स्वाहान्तमनुमुत्तमम् ।

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

ಉದ್ಯದ್ಭಾಸ್ಕರಸನ್ನಿಭಂ ತ್ರಿನಯನಂ ರಕ್ತಾಂಗರಾಗಸ್ರಜಂ



पिङ्गलाक्षो मञ्जुयुद्धे युद्धे नित्यं जयप्रदः ।



वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥

ಯಸ್ಮೈ ಕಸ್ಮೈ ನ ದಾತವ್ಯಂ ಕವಚೇಶಂ ಸುದುರ್ಲಭಮ್

इसका जप कवच से पहले और बाद में ११ या २१ बार करें ॥

संहारभैरवः पायादीशान्यां च more info महेश्वरः

कालीपार्श्वस्थितो देवः सर्वदा पातु मे मुखे ॥ २३॥

Report this wiki page